B 540-21 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/21
Title: Pratyaṅgirāstotra
Dimensions: 18.5 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:
Reel No. B 540/21
Inventory No. 55236
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.5 x 8.0 cm
Binding Hole
Folios 7
Lines per Folio 6
Foliation figures in both margins on the verso, in the left hand margin under the word śivaḥ and in the right hand margin under the word rāmaḥ
Date of Copying SAM 1890
Place of Deposit NAK
Accession No. 1/1560
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ asya śrīpratyaṃgirāstotrasya mahādeva ṛṣi[ḥ] pratyaṃgirā devatā haṁ bījaṃ svāhā śaktir mamābhīṣṭasidhaye pāṭhe viniyogaḥ ||
kubjikocāca ||
mandarasthaṃ sukhāsīnaṃ bhagavantaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||
devy uvāca ||
dhāriṇī paramā vidyā pratyaṃgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||
rājñāṃ māṃḍalīkānāṃ ca dīnānāṃ ca maheśvaraḥ || 3 || (fol. 1v1–5)
End
oṁ raudriṇī sphe[ṃ] sphe[ṃ] mama śa[[trū]]n raudraya raudraya svāhā | oṁ saṃhāriṇī spheṃ spheṃ mama śatrūn saṃhāraya saṃhāraya svāhā oṁ śoṣiṇī spheṃ sphem mama śatrū[n] śoṣaya śoṣaya svāhā
ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet
so pi duṣṭāṃtako devi hanyāc chatrū[n] na saṃśayaḥ || 30 ||
sarvato rakṣayed vidyā mahābhayavipattiṣu
mahābhayeṣu ghoreṣu na bhayaṃ vidyatai(!) kvacit || 31 || (fol. 6v5–7r3)
Colophon
iti śrīkubjikāmate caṇḍograśūlapāṇigadananirgate mahātaṃtre pratyaṅgirāśidd(!)dhimantrastavodhāra[ḥ] samāptaḥ || ||
ṭaṃkaṃ kapālaṃ ḍamaruṃ triśūlaṃ
saṃvibhratī caṃdrakalāvatāṃsā ||
piṅgorddhakeśī sitabhīmadaṃṣṭrā
bhūyā[d] vibhūtyai mama bhadrakālī || ||
iti saṃvat 1890 śubham (fol. 7r3–6)
Microfilm Details
Reel No. B 540/21
Date of Filming 08-11-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 28-01-2011