B 540-21 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/21
Title: Pratyaṅgirāstotra
Dimensions: 18.5 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:

Reel No. B 540/21

Inventory No. 55236

Title Pratyaṅgirāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 8.0 cm

Binding Hole

Folios 7

Lines per Folio 6

Foliation figures in both margins on the verso, in the left hand margin under the word śivaḥ and in the right hand margin under the word rāmaḥ

Date of Copying SAM 1890

Place of Deposit NAK

Accession No. 1/1560

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṁ asya śrīpratyaṃgirāstotrasya mahādeva ṛṣi[ḥ] pratyaṃgirā devatā haṁ bījaṃ svāhā śaktir mamābhīṣṭasidhaye pāṭhe viniyogaḥ ||

kubjikocāca ||

mandarasthaṃ sukhāsīnaṃ bhagavantaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||

devy uvāca ||

dhāriṇī paramā vidyā pratyaṃgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||

rājñāṃ māṃḍalīkānāṃ ca dīnānāṃ ca maheśvaraḥ || 3 || (fol. 1v1–5)

End

oṁ raudriṇī sphe[ṃ] sphe[ṃ] mama śa[[trū]]n raudraya raudraya svāhā | oṁ saṃhāriṇī spheṃ spheṃ mama śatrūn saṃhāraya saṃhāraya svāhā oṁ śoṣiṇī spheṃ sphem mama śatrū[n] śoṣaya śoṣaya svāhā

ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet
so pi duṣṭāṃtako devi hanyāc chatrū[n] na saṃśayaḥ || 30 ||

sarvato rakṣayed vidyā mahābhayavipattiṣu
mahābhayeṣu ghoreṣu na bhayaṃ vidyatai(!) kvacit || 31 || (fol. 6v5–7r3)

Colophon

iti śrīkubjikāmate caṇḍograśūlapāṇigadananirgate mahātaṃtre pratyaṅgirāśidd(!)dhimantrastavodhāra[ḥ] samāptaḥ ||    ||

ṭaṃkaṃ kapālaṃ ḍamaruṃ triśūlaṃ
saṃvibhratī caṃdrakalāvatāṃsā ||
piṅgorddhakeśī sitabhīmadaṃṣṭrā
bhūyā[d] vibhūtyai mama bhadrakālī ||    ||

iti saṃvat 1890 śubham (fol. 7r3–6)

Microfilm Details

Reel No. B 540/21

Date of Filming 08-11-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 28-01-2011